चंद्रमौलि दशक स्तोत्र

सदा मुदा मदीयके मनःसरोरुहान्तरे
विहारिणेऽघसञ्चयं विदारिणे चिदात्मने।
निरस्ततोय- तोयमुङ्निकाय- कायशोभिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।
नमो नमोऽष्टमूर्तये नमो नमानकीर्तये
नमो नमो महात्मने नमः शुभप्रदायिने।
नमो दयार्द्रचेतसे नमोऽस्तु कृत्तिवाससे
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।
पितामहाद्यवेद्यक- स्वभावकेवलाय ते
समस्तदेववासवादि- पूजिताङ्घ्रिशोभिने।
भवाय शक्ररत्नसद्गल- प्रभाय शूलिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।
शिवोऽहमस्मि भावये शिवं शिवेन रक्षितः
शिवस्य पूर्णवर्चसः समर्चये पदद्वयम् ।
शिवात्परं न विद्यते शिवे जगत् प्रवर्तये
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।
मरन्दतुन्दिलारविन्द- सुन्दरस्मिताननो-
न्मिलन्मिलिन्दववृन्द- नीलनीलकुन्तलां शिवाम्।
कलाकलापसारिणीं शिवां च वीक्ष्य तोषिणे
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।
शिवाननारविन्द- सन्मिलिन्दभावभाङ्मनो-
विनोदिने दिनेशकोटि- कोटिदीप्ततेजसे ।
स्वसेवलोकसादराव- लोकनैकवर्तिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।
जटातटीलुठद्वियद्धुनी- धलद्धलध्वन-
द्घनौघगर्जितोत्थबुद्धि- सम्भ्रमच्छिखण्डिने।
विखण्डितारिमण्डल- प्रचण्डदोस्त्रिशूलिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।
प्रहृष्टहृष्टतुष्टपुष्ट- दिष्टविष्टपाय सं-
नमद्विशिष्टभक्त- विष्टराप्तयेऽष्टमूर्तये।
विदायिने धनाधिनाथसाधु- सख्यदायिने
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।
अखर्वगर्वदोर्विजृम्भ- दम्भकुम्भदानव-
च्छिदासदाध्वन- त्पिनाकहारिणे विहारिणे।
सुहृत्सुहृत्सुहृत्सुहृत्सु- हृत्स्मयापहारिणे
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।
अखण्डदण्डबाहुदण्ड- दण्डितोग्रडिण्डिम-
प्रधिं धिमिन्धिमिन्धिमिन्ध्वनि- क्रमोत्थताण्डवम्।
अखण्डवैभवाहि- नाथमण्डितं चिदम्बरं
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

35.0K

Comments

tnxsv

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |