वेंकटेश करावलंब स्तोत्र

श्रीशेषशैलसुनिकेतन दिव्यमूर्ते
नारायणाच्युत हरे नलिनायताक्ष।
लीलाकटाक्षपरि- रक्षितसर्वलोक
श्रीवेङ्कटेश मम देहि करावलम्बम्।
ब्रह्मादिवन्दित- पदाम्बुज शङ्खपाणे
श्रीमत्सुदर्शन- सुशोभितदिव्यहस्त।
कारुण्यसागर शरण्य सुपुण्यमूर्ते
श्रीवेङ्कटेश मम देहि करावलम्बम्।
वेदान्तवेद्य भवसागरकर्णधार
श्रीपद्मनाभ कमलार्चितपादपद्म।
लोकैकपावन परात्पर पापहारिन्
श्रीवेङ्कटेश मम देहि करावलम्बम्।
लक्ष्मीपते निगमलक्ष्य निजस्वरूप
कामादिदोष- परिहारक बोधदायिन्।
दैत्यादिमर्दन जनार्दन वासुदेव
श्रीवेङ्कटेश मम देहि करावलम्बम्।
तापत्रयं हर विभो रभसान्मुरारे
संरक्ष मां करुणया सरसीरुहाक्ष।
मच्छिष्यमप्यनुदिनं परिरक्ष विष्णो
श्रीवेङ्कटेश मम देहि करावलम्बम्।
श्रीजातरूपनवरत्न- लसत्किरीट-
कस्तूरिकातिलक- शोभिललाटदेश।
राकेन्दुबिम्ब- वदनाम्बुज वारिजाक्ष
श्रीवेङ्कटेश मम देहि करावलम्बम्।
वन्दारुलोकवरदान- वचोविलास
रत्नाढ्यहारपरिशोभित कम्बुकण्ठ।
केयूररत्न सुविभासिदिगन्तराल
श्रीवेङ्कटेश मम देहि करावलम्बम्।
दिव्याङ्गदाङ्कित- भुजद्वय मङ्गलात्मन्
केयूरभूषण सुशोभित दीर्घबाहो।
नागेन्द्रकङ्कण- करद्वयकामदायिन्
श्रीवेङ्कटेश मम देहि करावलम्बम्।
स्वामिन् जगद्धरण वारिधिमध्यमग्न
मामुद्धारय कृपया करुणापयोधे।
लक्ष्मींश्च देहि मम धर्मसमृद्धिहेतुं
श्रीवेङ्कटेश मम देहि करावलम्बम्।
दिव्याङ्गरागपरिचर्चित- कोमलाङ्ग
पीताम्बरावृततनो तरुणार्कभास।
सत्याञ्चनाभपरिधान सुपत्तुबन्धो
श्रीवेङ्कटेश मम देहि करावलम्बम्।
रत्नाढ्यदाम- सुनिबद्धकटिप्रदेश
माणिक्यदर्पण- सुसन्निभजानुदेश।
जङ्घाद्वयेन परिमोहितसर्वलोक
श्रीवेङ्कटेश मम देहि करावलम्बम्।
लोकैकपावन- सरित्परिशोभिताङ्घ्रे
त्वत्पाददर्शनदिनेश- महाप्रसादात्।
हार्दं तमश्च सकलं लयमाप भूमन्
श्रीवेङ्कटेश मम देहि करावलम्बम्।
कामादिवैरि- निवहोऽप्रियतां प्रयातो
दारिद्र्यमप्यपगतं सकलं दयालो।
दीनं च मां समवलोक्य दयार्द्रदृष्ट्या
श्रीवेङ्कटेश मम देहि करावलम्बम्।
श्रीवेङ्कटेशपद- पङ्कजषट्पदेन
श्रीमन्नृसिंहयतिना रचितं जगत्याम्।
एतत् पठन्ति मनुजाः पुरुषोत्तमस्य
ते प्राप्नुवन्ति परमां पदवीं मुरारेः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

67.1K

Comments

kkisa

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |