दक्षिणामूर्ति स्तव

उपासकानां यदुपासनीय-
मुपात्तवासं वटशाखिमूले।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्त्तु चित्ते मम बोधरूपम्।
अद्राक्षमक्षीणदयानिधान-
माचार्यमाद्यं वटमूलभागे।
मौनेन मन्दस्मितभूषितेन
महर्षिलोकस्य तमो नुदन्तम्।
विद्राविताशेषतमोगणेन
मुद्राविशेषेण मुहुर्मुनीनाम्।
निरस्य मायां दयया विधत्ते
देवो महांस्तत्त्वमसीति बोधम्।
अपारकारुण्यसुधातरङ्गै-
रपाङ्गपातैरवलोकयन्तम्।
कठोरसंसारनिदाघतप्तान्
मुनीनहं नौमि गुरुं गुरूणाम्।
ममाद्यदेवो वटमूलवासी
कृपाविशेषात् कृतसन्निधानः।
ओङ्काररूपामुपदिश्य विद्या-
माविद्यकध्वान्तमुपाकरोतु।
कलाभिरिन्दोरिव कल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम्।
आलोकये देशिकमप्रमय-
मनाद्यविद्यातिमिरप्रभातम्।
स्वदक्षजानुस्थितवामपादं
पादोदरालङ्कृतयोगपट्टम्।
अपस्मृतेराहितपादमङ्गे
प्रणौमि देवं प्रणिधानवन्तम्।
तत्त्वार्थमन्तेवसतामृषीणां
युवापि यः सन्नुपदेष्टुमीष्टे।
प्रणौमि तं प्राक्तनपुण्यजालै-
राचार्यमाश्चर्य-
गुणाधिवासम्।
एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः।
स्वजानुविन्यस्तकरः पुरस्ता-
दाचार्यचूडामणिराविरस्तु।
आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम्।
आलोकये कञ्चन देशिकेन्द्र-
मज्ञानवाराकरबाडवाग्निम्।
चारुस्थितं सोमकलावतंसं
वीणाधरं व्यक्तजटाकलापम्।
उपासते केचन योगिनस्त्व-
मुपात्तनादानुभवप्रमोदम्।
उपासते यं मुनयः शुकाद्या
निराशिषो निर्ममताधिवासाः।
तं दक्षिणामूर्तितनुं महेश-
मुपास्महे मोहमहार्तिशान्त्यै।
कान्त्या निन्दितकुन्दकन्दल-
वपुर्न्यग्रोधमूले वसन्
कारुण्यामृत-
वारिभिर्मुनिजनं सम्भावयन्वीक्षितैः।
मोहध्वान्तविभेदनं विरचयन् बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना।
अगौरनेत्रैरललाटनेत्रै-
रशान्तवेषैरभुजङ्गभूषैः।
अबोधमुद्रैरनपास्तनिद्रै-
रपूरकामैरमलैरलं नः।
दैवतानि कति सन्ति चावनौ
नैव तानि मनसो मतानि मे।
दीक्षितं जडधियामनुग्रहे
दक्षिणाभिमुखमेव दैवतम्।
मुदिताय मुग्धशशिनावतंसिने
भसितावलेपरमणीयमूर्तये।
जगदिन्द्रजालरचनापटीयसे
महसे नमोऽस्तु वटमूलवासिने।
व्यालम्बिनीभिः परितो जटाभिः
कलावशेषेण कलाधरेण।
पश्यल्ललाटेन मुखेन्दुना च
प्रकाशसे चेतसि निर्मलानाम्।
उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरोषि।
यदद्य ते दर्शनमात्रतो मे
द्रवत्यहो मानसचन्द्रकान्तः।
यस्ते प्रसन्नामनुसन्दधानो
मूर्तिं मुदा मुग्धशशाङ्कमौलेः।
ऐश्वर्यमायुर्लभते च विद्या-
मन्ते च वेदान्तमहारहस्यम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

89.3K

Comments

pve7q

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |