सीता राम स्तोत्र

Sri Seetha Rama Stotram

अयोध्यापुरनेतारं मिथिलापुरनायिकाम्‌।
राघवाणामलङ्कारं वैदेहानामलङ्क्रियाम्‌।
रघूणां कुलदीपं च निमीनां कुलदीपिकाम्‌।
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम्‌।
पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः।
वसिष्ठानुमताचारं शतानन्दमतानुगाम्‌।
कौसल्यागर्भसम्भूतं वेदिगर्भोदितां स्वयम्‌।
पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम्‌।
चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम्‌।
मत्तमातङ्गगमनं मत्तहंसवधूगताम्‌।
चन्दनार्द्रभुजामध्यं कुङ्कुमार्द्रकुचस्थलीम्‌।
चापालङ्कृतहस्ताब्जं पद्मालङ्कृतपाणिकाम्‌।
शरणागतगोप्तारं प्रणिपादप्रसादिकाम्‌।
कालमेघनिभं रामं कार्तस्वरसमप्रभाम्‌।
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम्‌।
अनुक्षणं कटाक्षाभ्या-
मन्योन्येक्षणकाङ्क्षिणौ।
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदम्पती।
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम्‌।
अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः।
तस्य तौ तनुतां पुण्याः सम्पदः सकलार्थदाः।
एवं श्रीरामचन्द्रस्य जानक्याश्च विशेषतः।
कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम्‌।
यः पठेत् प्रातरुत्थाय सर्वान्‌ कामानवाप्नुयात्‌।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

66.1K
1.1K

Comments

w5krz

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |