सूर्य हृदय स्तोत्रं

व्यास उवाच -
अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः सौरै ऋग्यजुःसामसम्भवैः ॥

उपस्थाय महायोगं देवदेवं दिवाकरम् ।
कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥

ॐ खद्योताय च शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥

नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ।
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।
भूर्भुवःस्वस्त्वमोङ्कारः शर्वरुद्रः सनातनः ॥

पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् ।
त्वमेव विश्वं बहुधा जात यज्जायते च यत् ।
नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥

प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।
नमो नमस्ते रुद्राय त्वामहं शरणं गतः ।
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ॥

अम्बिकापतये तुभ्यमुमायाः पतये नमः ।
नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ॥

विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।
नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ॥

नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः ।
प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ॥

हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् ।
नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ॥

विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ।
नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ॥

उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि ।
एतद्वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ॥

प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद्दिवाकरम् ।
इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ॥

प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ।
सर्वपापप्रशमनं वेदसारसमुद्भवम् ।
ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥

अथागम्य गृहं विप्रः समाचम्य यथाविधि ।
प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥

ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥

पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः ।
अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

63.5K

Comments

tfu5p

Recommended for you

कृष्ण लहरी स्तोत्र

कृष्ण लहरी स्तोत्र

कदा वृन्दारण्ये विपुलयमुनातीरपुलिने चरन्तं गोविन्दं ह....

Click here to know more..

गणेश षोडश नाम स्तोत्र

गणेश षोडश नाम स्तोत्र

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः। लम्बोदरश्च विकटो वि....

Click here to know more..

మనస్సు యొక్క శుద్ధి కోసం శ్రీ వెంకటేశుని మంత్రం

మనస్సు యొక్క శుద్ధి కోసం శ్రీ వెంకటేశుని మంత్రం

నిరంజనాయ విద్మహే నిరాభాసాయ ధీమహి . తన్నో వేంకటేశః ప్రచోదయాత్ ..

Click here to know more..

இழந்த அல்லது திருடப்பட்ட பொருட்களை மீட்டெடுப்பதற்கான மந்திரம்

இழந்த அல்லது திருடப்பட்ட பொருட்களை மீட்டெடுப்பதற்கான மந்திரம்

கார்தவீர்யார்ஜுனோ நாம ராஜா பா³ஹுஸஹஸ்ரவான். அஸ்ய ஸம்ஸ்மரணாதே³வ ஹ்ருதம் நஷ்டம் ச லப்⁴யதே..

Click here to know more..

జగద్గురువు అనుగ్రహం కోసం మంత్రం

జగద్గురువు అనుగ్రహం కోసం మంత్రం

సురాచార్యాయ విద్మహే దేవపూజ్యాయ ధీమహి . తన్నో గురుః ప్రచోదయాత్ .

Click here to know more..

தீக்ஷ்ணமான புத்தி கேட்டு ப்ரார்த்தனை

தீக்ஷ்ணமான புத்தி கேட்டு ப்ரார்த்தனை

Click here to know more..

கணிப்பு சக்தியைப் பெறுவதற்கான மந்திரம்

கணிப்பு சக்தியைப் பெறுவதற்கான மந்திரம்

தி³வாகராய வித்³மஹே ராஶிசக்ராதி⁴பாய தீ⁴மஹி . தன்ன꞉ ஸூர்ய꞉ ப்ரசோத³யாத் ..

Click here to know more..

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |