गुरुवायुपुरेश स्तोत्र

 

Guruvayupuresha Stotram

 

कल्याणरूपाय कलौ जनानां
कल्याणदात्रे करुणासुधाब्धे।
शङ्खादिदिव्यायुधसत्कराय
वातालयाधीश नमो नमस्ते।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
नारायणेत्यादिजपद्भिरुच्चैः
भक्तैः सदा पूर्णमहालयाय।
स्वतीर्थगङ्गोपमवारिमग्न-
निवर्तिताशेषरुचे नमस्ते।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
ब्राह्मे मुहूर्ते परितः स्वभक्तैः
सन्दृष्टसर्वोत्तम विश्वरूप।
स्वतैलसंसेवकरोगहर्त्रे
वातालयाधीश नमो नमस्ते।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
बालान् स्वकीयान् तव सन्निधाने
दिव्यान्नदानात् परिपालयद्भिः।
सदा पठद्भिश्च पुराणरत्नं
संसेवितायास्तु नमो हरे ते।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
नित्यान्नदात्रे च महीसुरेभ्यः
नित्यं दिविस्थैर्निशि पूजिताय।
मात्रा च पित्रा च तथोद्धवेन
संपूजितायास्तु नमो नमस्ते।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
अनन्तरामाख्यमहिप्रणीतं
स्तोत्रं पठेद्यस्तु नरस्त्रिकालम्।
वातालयेशस्य कृपाबलेन
लभेत सर्वाणि च मङ्गलानि।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

47.7K

Comments

hjstt

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |