Lalitha Stava

कलयतु कवितां सरसां कविहृद्यां कालकालकान्ता मे।
कमलोद्भवकमलासखकलितप्रणतिः कृपापयोराशिः।
एनोनीरधिनौकामेकान्तवासमौनरतलभ्याम्।
एणाङ्कतुल्यवदनामेकाक्षररूपिणीं शिवां नौमि।
ईक्षणनिर्जितहरिणीमीप्सितसर्वार्थदानधौरेयाम्।
ईडितविभवां वेदैरीशाङ्कनिवासिनीं स्तुवे देवीम्।
ललितैः पदविन्यासैर्लज्जां तनुते यदीयपदभक्तः।
लघु देवेन्द्रगुरोरपि ललितां तां नौमि सन्ततं भक्त्या।

kalayatu kavitaam sarasaam kavihri'dyaam kaalakaalakaantaa me.
kamalodbhavakamalaasakhakalitapranatih' kri'paapayoraashih'.
enoneeradhinaukaamekaantavaasamaunaratalabhyaam.
enaankatulyavadanaamekaakshararoopineem shivaam naumi.
eekshananirjitaharineemeepsitasarvaarthadaanadhaureyaam.
eed'itavibhavaam vedaireeshaankanivaasineem stuve deveem.
lalitaih' padavinyaasairlajjaam tanute yadeeyapadabhaktah'.
laghu devendragurorapi lalitaam taam naumi santatam bhaktyaa.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

68.8K

Comments

raq2a

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |