Lalita Pushpanjali Stotram

समस्तमुनियक्ष- किंपुरुषसिद्ध- विद्याधर-
ग्रहासुरसुराप्सरो- गणमुखैर्गणैः सेविते।
निवृत्तितिलकाम्बरा- प्रकृतिशान्तिविद्याकला-
कलापमधुराकृते कलित एष पुष्पाञ्जलिः।
त्रिवेदकृतविग्रहे त्रिविधकृत्यसन्धायिनि
त्रिरूपसमवायिनि त्रिपुरमार्गसञ्चारिणि।
त्रिलोचनकुटुम्बिनि त्रिगुणसंविदुद्युत्पदे
त्रयि त्रिपुरसुन्दरि त्रिजगदीशि पुष्पाञ्जलिः।
पुरन्दरजलाधिपान्तक- कुबेररक्षोहर-
प्रभञ्जनधनञ्जय- प्रभृतिवन्दनानन्दिते।
प्रवालपदपीठीका- निकटनित्यवर्तिस्वभू-
विरिञ्चिविहितस्तुते विहित एष पुष्पाञ्जलिः।
यदा नतिबलादहङ्कृतिरुदेति विद्यावय-
स्तपोद्रविणरूप- सौरभकवित्वसंविन्मयि।
जरामरणजन्मजं भयमुपैति तस्यै समा-
खिलसमीहित- प्रसवभूमि तुभ्यं नमः।
निरावरणसंविदुद्भ्रम- परास्तभेदोल्लसत्-
परात्परचिदेकता- वरशरीरिणि स्वैरिणि।
रसायनतरङ्गिणी- रुचितरङ्गसञ्चारिणि
प्रकामपरिपूरिणि प्रकृत एष पुष्पाञ्जलिः।
तरङ्गयति सम्पदं तदनुसंहरत्यापदं
सुखं वितरति श्रियं परिचिनोति हन्ति द्विषः।
क्षिणोति दुरितानि यत् प्रणतिरम्ब तस्यै सदा
शिवङ्करि शिवे पदे शिवपुरन्ध्रि तुभ्यं नमः।
शिवे शिवसुशीतलामृत- तरङ्गगन्धोल्लस-
न्नवावरणदेवते नवनवामृतस्पन्दिनी।
गुरुक्रमपुरस्कृते गुणशरीरनित्योज्ज्वले
षडङ्गपरिवारिते कलित एष पुष्पाञ्जलिः।
त्वमेव जननी पिता त्वमथ बन्धवस्त्वं सखा
त्वमायुरपरा त्वमाभरणमात्मनस्त्वं कलाः।
त्वमेव वपुषः स्थितिस्त्वमखिला यतिस्त्वं गुरुः
प्रसीद परमेश्वरि प्रणतपात्रि तुभ्यं नमः।
कञ्जासनादिसुरवृन्दल- सत्किरीटकोटिप्रघर्षण- समुज्ज्वलदङ्घ्रिपीठे।
त्वामेव यामि शरणं विगतान्यभावं दीनं विलोकय यदार्द्रविलोकनेन।

samastamuniyaksha- kimpurushasiddha- vidyaadhara-
grahaasurasuraapsaro- ganamukhairganaih' sevite.
nivri'ttitilakaambaraa- prakri'tishaantividyaakalaa-
kalaapamadhuraakri'te kalita esha pushpaanjalih'.
trivedakri'tavigrahe trividhakri'tyasandhaayini
triroopasamavaayini tripuramaargasanchaarini.
trilochanakut'umbini trigunasamvidudyutpade
trayi tripurasundari trijagadeeshi pushpaanjalih'.
purandarajalaadhipaantaka- kuberarakshohara-
prabhanjanadhananjaya- prabhri'tivandanaanandite.
pravaalapadapeet'heekaa- nikat'anityavartisvabhoo-
virinchivihitastute vihita esha pushpaanjalih'.
yadaa natibalaadahankri'tirudeti vidyaavaya-
stapodravinaroopa- saurabhakavitvasamvinmayi.
jaraamaranajanmajam bhayamupaiti tasyai samaa-
khilasameehita- prasavabhoomi tubhyam namah'.
niraavaranasamvidudbhrama- paraastabhedollasat-
paraatparachidekataa- varashareerini svairini.
rasaayanataranginee- ruchitarangasanchaarini
prakaamaparipoorini prakri'ta esha pushpaanjalih'.
tarangayati sampadam tadanusamharatyaapadam
sukham vitarati shriyam parichinoti hanti dvishah'.
kshinoti duritaani yat pranatiramba tasyai sadaa
shivankari shive pade shivapurandhri tubhyam namah'.
shive shivasusheetalaamri'ta- tarangagandhollasa-
nnavaavaranadevate navanavaamri'taspandinee.
gurukramapuraskri'te gunashareeranityojjvale
shad'angaparivaarite kalita esha pushpaanjalih'.
tvameva jananee pitaa tvamatha bandhavastvam sakhaa
tvamaayuraparaa tvamaabharanamaatmanastvam kalaah'.
tvameva vapushah' sthitistvamakhilaa yatistvam guruh'
praseeda parameshvari pranatapaatri tubhyam namah'.
kanjaasanaadisuravri'ndala- satkireet'akot'ipragharshana- samujjvaladanghripeet'he.
tvaameva yaami sharanam vigataanyabhaavam deenam vilokaya yadaardravilokanena.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

15.8K

Comments

4z65s
I thank you! -Shakunthala BV

Read more comments

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |