Sadhana Panchakam

वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयतां
तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम्।
पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता-
मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम्।
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां
शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम्।
सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां
ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम्।
वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां
दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्को- ऽनुसन्धीयताम्।
ब्रह्मास्मीति विभाव्यता- महरहर्गर्वः परित्यज्यतां
देहेऽहं मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम्।
क्षुब्द्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
स्वाद्वन्नं न तु याच्यतां विधिवशात् प्राप्तेन सन्तुष्यताम्।
शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-
मौदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्य- मुत्सृज्यताम्।
एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां
पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम्।
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां
प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम्।

vedo nityamadheeyataam taduditam karmasvanusht'heeyataam
teneshasya vidheeyataamapachitih' kaamye matistyajyataam.
paapaughah' paridhooyataam bhavasukhe dosho'nusandheeyataa-
maatmechchhaa vyavaseeyataam nijagri'haattoornam vinirgamyataam.
sangah' satsu vidheeyataam bhagavato bhaktirdri'd'haa''dheeyataam
shaantyaadih' paricheeyataam dri'd'hataram karmaashu santyajyataam.
sadvidvaanupasri'pyataam pratidinam tatpaadukaa sevyataam
brahmaikaaksharamarthyataam shrutishirovaakyam samaakarnyataam.
vaakyaarthashcha vichaaryataam shrutishirah'pakshah' samaashreeyataam
dustarkaatsuviramyataam shrutimatastarko- 'nusandheeyataam.
brahmaasmeeti vibhaavyataa- maharahargarvah' parityajyataam
dehe'ham matirujjhyataam budhajanairvaadah' parityajyataam.
kshubdyaadhishcha chikitsyataam pratidinam bhikshaushadham bhujyataam
svaadvannam na tu yaachyataam vidhivashaat praaptena santushyataam.
sheetoshnaadi vishahyataam na tu vri'thaa vaakyam samuchchaaryataa-
maudaaseenyamabheepsyataam janakri'paanaisht'hurya- mutsri'jyataam.
ekaante sukhamaasyataam paratare chetah' samaadheeyataam
poornaatmaa susameekshyataam jagadidam tadbaadhitam dri'shyataam.
praakkarma pravilaapyataam chitibalaannaapyuttaraih' shlishyataam
praarabdham tviha bhujyataamatha parabrahmaatmanaa stheeyataam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

38.6K

Comments

rzrGd

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |