Guru Paduka Stotram

जगज्जनिस्तेम- लयालयाभ्यामगण्य- पुण्योदयभाविताभ्याम्।
त्रयीशिरोजात- निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्।
विपत्तमःस्तोम- विकर्तनाभ्यां विशिष्टसंपत्ति- विवर्धनाभ्याम्।
नमज्जनाशेष- विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।
समस्तदुस्तर्क- कलङ्कपङ्कापनोदन- प्रौढजलाशयाभ्याम्।
निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।
तापत्रयादित्य- करार्दितानां छायामयीभ्यामति- शीतलाभ्याम्।
आपन्नसंरक्षण- दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।
यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः।
ताभ्यामजेशाच्युत- भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।
ये पादुकापञ्चकमादरेण पठन्ति नित्यं प्रयताः प्रभाते।
तेषां गृहे नित्यनिवासशीला श्रीदेशिकेन्द्रस्य कटाक्षलक्ष्मीः।

jagajjanistema- layaalayaabhyaamaganya- punyodayabhaavitaabhyaam.
trayeeshirojaata- niveditaabhyaam namo namah' shreegurupaadukaabhyam.
vipattamah'stoma- vikartanaabhyaam vishisht'asampatti- vivardhanaabhyaam.
namajjanaashesha- visheshadaabhyaam namo namah' shreegurupaadukaabhyaam.
samastadustarka- kalankapankaapanodana- praud'hajalaashayaabhyaam.
niraashrayaabhyaam nikhilaashrayaabhyaam namo namah' shreegurupaadukaabhyaam.
taapatrayaaditya- karaarditaanaam chhaayaamayeebhyaamati- sheetalaabhyaam.
aapannasamrakshana- deekshitaabhyaam namo namah' shreegurupaadukaabhyaam.
yato giro'praapya dhiyaa samastaa hriyaa nivri'ttaah' samameva nityaah'.
taabhyaamajeshaachyuta- bhaavitaabhyaam namo namah' shreegurupaadukaabhyaam.
ye paadukaapanchakamaadarena pat'hanti nityam prayataah' prabhaate.
teshaam gri'he nityanivaasasheelaa shreedeshikendrasya kat'aakshalakshmeeh'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

71.7K

Comments

4c56e

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |