Guru Totaka Stotram

स्मितनिर्जितकुन्दसुमं ह्यसमं
मुखधूतसुधांशुमदं शमदम्।
सुखरूपपरात्मरतं निरतं
श्रितकल्पतरुं प्रणमामि गुरुम्।
जलबुद्बुदवत् क्षणभङ्गयुते
मलमूत्रवसासहिते वपुषि।
कुरुतेऽभिमतिं हृदयं हि मुधा
लघु वारय देशिक तां दयया।
धृतदण्डकमण्डलुजापसरं
सततं हृदये शशिखण्डधरम्।
दधतं नमतां वृजिनौघहरं
ददतं प्रतिभां प्रणमामि गुरुम्।
करणानि समानि भवन्ति कदा
तरणं नु कथं भववारिनिधेः।
शरणं मम नास्ति गुरो त्वदृते
निरुपाधिकृपाजलधेऽव जवात्।
चरितं न मयेषदपीह शुभं
भरितं जठरं बहुधाऽघचयात्।
छुरितं हृदयं नितरां तमसा
त्वरितं विमलं तनु तद्गुरुराट्।
गलितेऽपघने पलितेऽपि शिर-
स्यलितं मम देशिक नैव हृदा।
तव पादपयोजयुगे नु कदा
निरतं निरतं प्रलभेत मुदम्।
करुणार्द्रविलोचन मोचय मां
भवबन्धनतो बहुधा व्यथितम्।
क्वथितं प्रतिघादिकृशानुवशात्
करुणारससेचनतोऽव गुरो।
शिव एव भवानिति मे धिषणा
ह्युदपद्यत देशिक चेन्न तथा।
सकलं जगदप्यवबुध्यति ते
समतां सकलेष्वपि तत्तु कथम्।
विषयेषु सदा रमते हृदयं
विषतुल्यधियं दिश तत्र गुरो।
लषितत्वदपाङ्गझरी प्रसरत्व-
चिरान्मयि बन्धविनाशकरी।
सदसन्मतिरेव न मेऽस्ति गुरो
विरतिं प्रति सा करणं गदिता।
विरतिः क्व नु मे विषयाशहृदः
कथमाप्नुव एव विमुक्तिपथम्।
ब्रुवते निगमा बहुवारमिदं
जगदभ्रतलादिसदृक्षमिति।
मम तादृशधीः समुदेति कदा
वद देशिक मेऽङ्घ्रिजुषे कृपया।
जननी जनकः सुतदारमुखाः
स्वहिताय लषन्ति सदा मनुजम्।
गुरुरेव लषत्यखिलस्य हितं
तदहं तव पादयुगं श्रितवान्।
मदमोहमुखान्तरशत्रुगृहं
दमशान्तिविरक्तिसुहृद्रहितम्।
कथमेनमवेर्भवसागरतः
किमसाध्यमिदं वद देशिक ते।
धुनुषेऽघचयं पदनन्तृनृणां
तनुषे भविकं सकृदीक्षणतः।
जनुषे सदसच्च यथा न भवेन्
मम कर्म तथा कुरु देशिकराट्।
समवाप्य सुदुर्लभविप्रजनु-
र्यतितामपि को नु जनो मदृते।
व्यवहारवशत्वमुपैति गुरो
गतिरेव न मे तव पादमृते।
उददीधर एव बहून्मनुजान्
कृपया भवसागरमध्यगतान्।
किमयं तव भारती लोकगुरो
न हि भूभृदहेरणुरस्ति भरः।
दमुना यमुनाजनकश्च विधु-
र्मिलिताः शतशोऽपि न शक्नुवते।
यदपाकरणे तदचित्तिमिरं
त्वमपाकुरुषे वचसैव गुरो।
गुरुशङ्करनिर्मितभाष्यसुधा
सरिदीशनिमज्जनतृप्तमिमम्।
प्रविधाय गुरो भववारिनिधे-
र्लघु तारय मां करुणार्द्रदृशा।
पदनम्रजनौघपुमर्थकरी
प्रबलाघसमुद्रनिमग्नतरी।
मयि देशिक ते श्रुतिमूर्धचरी
प्रसरेन्नु कदा सुकटाक्षझरी।
बहुजन्मशतार्जितपुण्यवशाद्
भवदीयदया समवापि मया।
भवबन्धनतो न बिभेमि गुरो
करणीयमपीह न मेऽस्त्यपरम्।
स्वरेवऽघगिरेर्भजतां दिविषत्
तरवे प्रतिभाजितगोगुरवे।
पुरवैरिपदाब्जनिविष्टहृदे
करवै प्रणतिं जगतीगुरवे।

smitanirjitakundasumam hyasamam
mukhadhootasudhaamshumadam shamadam.
sukharoopaparaatmaratam niratam
shritakalpatarum pranamaami gurum.
jalabudbudavat kshanabhangayute
malamootravasaasahite vapushi.
kurute'bhimatim hri'dayam hi mudhaa
laghu vaaraya deshika taam dayayaa.
dhri'tadand'akamand'alujaapasaram
satatam hri'daye shashikhand'adharam.
dadhatam namataam vri'jinaughaharam
dadatam pratibhaam pranamaami gurum.
karanaani samaani bhavanti kadaa
taranam nu katham bhavavaarinidheh'.
sharanam mama naasti guro tvadri'te
nirupaadhikri'paajaladhe'va javaat.
charitam na mayeshadapeeha shubham
bharitam jat'haram bahudhaa'ghachayaat.
chhuritam hri'dayam nitaraam tamasaa
tvaritam vimalam tanu tadgururaat'.
galite'paghane palite'pi shira-
syalitam mama deshika naiva hri'daa.
tava paadapayojayuge nu kadaa
niratam niratam pralabheta mudam.
karunaardravilochana mochaya maam
bhavabandhanato bahudhaa vyathitam.
kvathitam pratighaadikri'shaanuvashaat
karunaarasasechanato'va guro.
shiva eva bhavaaniti me dhishanaa
hyudapadyata deshika chenna tathaa.
sakalam jagadapyavabudhyati te
samataam sakaleshvapi tattu katham.
vishayeshu sadaa ramate hri'dayam
vishatulyadhiyam disha tatra guro.
lashitatvadapaangajharee prasaratva-
chiraanmayi bandhavinaashakaree.
sadasanmatireva na me'sti guro
viratim prati saa karanam gaditaa.
viratih' kva nu me vishayaashahri'dah'
kathamaapnuva eva vimuktipatham.
bruvate nigamaa bahuvaaramidam
jagadabhratalaadisadri'kshamiti.
mama taadri'shadheeh' samudeti kadaa
vada deshika me'nghrijushe kri'payaa.
jananee janakah' sutadaaramukhaah'
svahitaaya lashanti sadaa manujam.
gurureva lashatyakhilasya hitam
tadaham tava paadayugam shritavaan.
madamohamukhaantarashatrugri'ham
damashaantiviraktisuhri'drahitam.
kathamenamaverbhavasaagaratah'
kimasaadhyamidam vada deshika te.
dhunushe'ghachayam padanantri'nri'naam
tanushe bhavikam sakri'deekshanatah'.
janushe sadasachcha yathaa na bhaven
mama karma tathaa kuru deshikaraat'.
samavaapya sudurlabhaviprajanu-
ryatitaamapi ko nu jano madri'te.
vyavahaaravashatvamupaiti guro
gatireva na me tava paadamri'te.
udadeedhara eva bahoonmanujaan
kri'payaa bhavasaagaramadhyagataan.
kimayam tava bhaaratee lokaguro
na hi bhoobhri'daheranurasti bharah'.
damunaa yamunaajanakashcha vidhu-
rmilitaah' shatasho'pi na shaknuvate.
yadapaakarane tadachittimiram
tvamapaakurushe vachasaiva guro.
gurushankaranirmitabhaashyasudhaa
sarideeshanimajjanatri'ptamimam.
pravidhaaya guro bhavavaarinidhe-
rlaghu taaraya maam karunaardradri'shaa.
padanamrajanaughapumarthakaree
prabalaaghasamudranimagnataree.
mayi deshika te shrutimoordhacharee
prasarennu kadaa sukat'aakshajharee.
bahujanmashataarjitapunyavashaad
bhavadeeyadayaa samavaapi mayaa.
bhavabandhanato na bibhemi guro
karaneeyamapeeha na me'styaparam.
svareva'ghagirerbhajataam divishat
tarave pratibhaajitagogurave.
puravairipadaabjanivisht'ahri'de
karavai pranatim jagateegurave.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

52.4K

Comments

b3uxy

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |