Durga Pushpanjali Stotram

भगवति भगवत्पदपङ्कजं भ्रमरभूतसुरासुरसेवितम् ।
सुजनमानसहंसपरिस्तुतं कमलयाऽमलया निभृतं भजे ॥

ते उभे अभिवन्देऽहं विघ्नेशकुलदैवते ।
नरनागाननस्त्वेको नरसिंह नमोऽस्तुते ॥

हरिगुरुपदपद्मं शुद्धपद्मेऽनुरागाद्-
विगतपरमभागे सन्निधायादरेण ।
तदनुचरि करोमि प्रीतये भक्तिभाजां
भगवति पदपद्मे पद्यपुष्पाञ्जलिं ते ॥

केनैते रचिताः कुतो न निहिताः शुम्भादयो दुर्मदाः
केनैते तव पालिता इति हि तत् प्रश्ने किमाचक्ष्महे ।
ब्रह्माद्या अपि शंकिताः स्वविषये यस्याः प्रसादावधि
प्रीता सा महिषासुरप्रमथिनी च्छिन्द्यादवद्यानि मे ॥

पातु श्रीस्तु चतुर्भुजा किमु चतुर्बाहोर्महौजान्भुजान्
धत्तेऽष्टादशधा हि कारणगुणाः कार्ये गुणारम्भकाः ।
सत्यं दिक्पतिदन्तिसंख्यभुजभृच्छम्भुः स्वय्म्भूः स्वयं
धामैकप्रतिपत्तये किमथवा पातुं दशाष्टौ दिशः ॥

प्रीत्याऽष्टादशसंमितेषु युगपद्द्वीपेषु दातुं वरान्
त्रातुं वा भयतो बिभर्षि भगवत्यष्टादशैतान् भुजान् ।
यद्वाऽष्टादशधा भुजांस्तु बिभृतः काली सरस्वत्युभे
मीलित्वैकमिहानयोः प्रथयितुं सा त्वं रमे रक्ष माम् ॥

स्तुतिमितस्तिमितः सुसमाधिना नियमतोऽयमतोऽनुदिनं पठेत् ।
परमया रमयापि निषेव्यते परिजनोऽरिजनोऽपि च तं भजेत् ॥

रमयति किल कर्षस्तेषु चित्तं नराणामवरजवरयस्माद्रामकृष्णः कवीनाम् ।
अकृतसुकृतिगम्यं रम्यपद्यैकहर्म्यं स्तवनमवनहेतुं प्रीतये विश्वमातुः ॥

इन्दुरम्यो मुहुर्बिन्दुरम्यो मुहुर्बिन्दुरम्यो यतः साऽनवद्यं स्मृतः ।
श्रीपतेः सूनूना कारितो योऽधुना विश्वमातुः पदे पद्यपुष्पाञ्जलिः ॥

bhagavati bhagavatpadapankajam' bhramarabhootasuraasurasevitam .
sujanamaanasaham'saparistutam' kamalayaa'malayaa nibhri'tam' bhaje ..

te ubhe abhivande'ham' vighneshakuladaivate .
naranaagaananastveko narasim'ha namo'stute ..

harigurupadapadmam' shuddhapadme'nuraagaad-
vigataparamabhaage sannidhaayaadarena .
tadanuchari karomi preetaye bhaktibhaajaam'
bhagavati padapadme padyapushpaanjalim' te ..

kenaite rachitaah' kuto na nihitaah' shumbhaadayo durmadaah'
kenaite tava paalitaa iti hi tat prashne kimaachakshmahe .
brahmaadyaa api shankitaah' svavishaye yasyaah' prasaadaavadhi
preetaa saa mahishaasurapramathinee chchhindyaadavadyaani me ..

paatu shreestu chaturbhujaa kimu chaturbaahormahaujaanbhujaan
dhatte'sht'aadashadhaa hi kaaranagunaah' kaarye gunaarambhakaah' .
satyam' dikpatidantisankhyabhujabhri'chchhambhuh' svaymbhooh' svayam'
dhaamaikapratipattaye kimathavaa paatum' dashaasht'au dishah' ..

preetyaa'sht'aadashasam'miteshu yugapaddveepeshu daatum' varaan
traatum' vaa bhayato bibharshi bhagavatyasht'aadashaitaan bhujaan .
yadvaa'sht'aadashadhaa bhujaam'stu bibhri'tah' kaalee sarasvatyubhe
meelitvaikamihaanayoh' prathayitum' saa tvam' rame raksha maam ..

stutimitastimitah' susamaadhinaa niyamato'yamato'nudinam' pat'het .
paramayaa ramayaapi nishevyate parijano'rijano'pi cha tam' bhajet ..

ramayati kila karshasteshu chittam' naraanaamavarajavarayasmaadraamakri'shnah' kaveenaam .
akri'tasukri'tigamyam' ramyapadyaikaharmyam' stavanamavanahetum' preetaye vishvamaatuh' ..

induramyo muhurbinduramyo muhurbinduramyo yatah' saa'navadyam' smri'tah' .
shreepateh' soonoonaa kaarito yo'dhunaa vishvamaatuh' pade padyapushpaanjalih' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

74.8K
1.0K

Comments

bx4jh

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |