Devi Aparadha Kshamapana Stotram

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्।
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात् तव चरणयोर्या च्युतिरभूत्।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
परित्यक्त्वा देवा विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नाऽपि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम्।
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जननीयं जपविधौ।
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्।
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः।
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव।
आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति।
जगदम्ब विचित्रमत्र किं
परिपूर्णा करुणास्ति चेन्मयि।
अपराधपरम्परापरं
न हि माता समुपेक्षते सुतम्।
मत्समः पातकी नास्ति पापघ्नी त्वत्समा नहि।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु।

na mantram no yantram tadapi cha na jaane stutimaho
na chaahvaanam dhyaanam tadapi cha na jaane stutikathaah'.
na jaane mudraaste tadapi cha na jaane vilapanam
param jaane maatastvadanusaranam kleshaharanam.
vidherajnyaanena dravinavirahenaalasatayaa
vidheyaashakyatvaat tava charanayoryaa chyutirabhoot.
tadetat kshantavyam janani sakaloddhaarini shive
kuputro jaayeta kvachidapi kumaataa na bhavati.
pri'thivyaam putraaste janani bahavah' santi saralaah'
param teshaam madhye viralataralo'ham tava sutah'.
madeeyo'yam tyaagah' samuchitamidam no tava shive
kuputro jaayeta kvachidapi kumaataa na bhavati.
jaganmaatarmaatastava charanasevaa na rachitaa
na vaa dattam devi dravinamapi bhooyastava mayaa.
tathaapi tvam sneham mayi nirupamam yatprakurushe
kuputro jaayeta kvachidapi kumaataa na bhavati.
parityaktvaa devaa vividhavidhasevaakulatayaa
mayaa panchaasheeteradhikamapaneete tu vayasi.
idaaneem chenmaatastava yadi kri'paa naa'pi bhavitaa
niraalambo lambodarajanani kam yaami sharanam.
shvapaako jalpaako bhavati madhupaakopamagiraa
niraatanko ranko viharati chiram kot'ikanakaih'.
tavaaparne karne vishati manuvarne phalamidam
janah' ko jaaneete janani jananeeyam japavidhau.
chitaabhasmaalepo garalamashanam dikpat'adharo
jat'aadhaaree kant'he bhujagapatihaaree pashupatih'.
kapaalee bhootesho bhajati jagadeeshaikapadaveem
bhavaani tvatpaanigrahanaparipaat'eephalamidam.
na mokshasyaakaankshaa bhavavibhavavaanchhaapi cha na me
na vijnyaanaapekshaa shashimukhi sukhechchhaapi na punah'.
atastvaam samyaache janani jananam yaatu mama vai
mri'd'aanee rudraanee shiva shiva bhavaaneeti japatah'.
naaraadhitaasi vidhinaa vividhopachaaraih'
kim rukshachintanaparairna kri'tam vachobhih'.
shyaame tvameva yadi kinchana mayyanaathe
dhatse kri'paamuchitamamba param tavaiva.
aapatsu magnah' smaranam tvadeeyam
karomi durge karunaarnaveshi.
naitachchhat'hatvam mama bhaavayethaah'
kshudhaatri'shaartaa jananeem smaranti.
jagadamba vichitramatra kim
paripoornaa karunaasti chenmayi.
aparaadhaparamparaaparam
na hi maataa samupekshate sutam.
matsamah' paatakee naasti paapaghnee tvatsamaa nahi.
evam jnyaatvaa mahaadevi yathaayogyam tathaa kuru.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

73.7K

Comments

3zpi3

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |