Durga Prarthana

एतावन्तं समयं सर्वापद्भ्योऽपि रक्षणं कृत्वा।
ग्रामस्य परमिदानीं ताटस्थ्यं केन वहसि दुर्गाम्ब।
अपराधा बहुशः खलु पुत्राणां प्रतिपदं भवन्त्येव।
को वा सहते लोके सर्वांस्तान् मातरं विहायैकाम्।
मा भज मा भज दुर्गे ताटस्थ्यं पुत्रकेषु दीनेषु।
के वा गृह्णन्ति सुतान् मात्रा त्यक्तान् वदाम्बिके लोके।
इतः परं वा जगदम्ब जातु ग्रामस्य रोगप्रमुखावतोऽस्य।
न स्युस्तथा कुर्वचलां कृपामित्यभ्यर्थनां मे सफलीकुरुष्व।
पापहीनजनतावनदक्षाः सन्ति निर्जरवरा न कियन्तः।
पापपूर्णजनरक्षणदक्षास्त्वां विना भुवि परां न विलोके।

etaavantam samayam sarvaapadbhyo'pi rakshanam kri'tvaa.
graamasya paramidaaneem taat'asthyam kena vahasi durgaamba.
aparaadhaa bahushah' khalu putraanaam pratipadam bhavantyeva.
ko vaa sahate loke sarvaamstaan maataram vihaayaikaam.
maa bhaja maa bhaja durge taat'asthyam putrakeshu deeneshu.
ke vaa gri'hnanti sutaan maatraa tyaktaan vadaambike loke.
itah' param vaa jagadamba jaatu graamasya rogapramukhaavato'sya.
na syustathaa kurvachalaam kri'paamityabhyarthanaam me saphaleekurushva.
paapaheenajanataavanadakshaah' santi nirjaravaraa na kiyantah'.
paapapoorna- janarakshanadakshaastvaam vinaa bhuvi paraam na viloke.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

37.5K

Comments

xr3fj

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |