Harivamsa

Harivamsa

HARIVAMSA, an appendix to the Mahabharata consisting of 10,000 verses, serves as a dedicated homage to Mahavishnu It is divided into three parts known as Harivamsa Parva, Vishnu Parva, and Bhavishya Parva.

Harivamsa Parva delves into the creation of the world, the lineage of kings from the solar and lunar dynasties, the Yadu dynasty, and the birth of Sri Krishna. Vishnu Parva primarily focuses on the playful and mischievous activities of Sri Krishna during his childhood. In Bhavishya Parva, while initial hints about the future are provided, the central themes revolves around the creation of the world and the incarnations of Vishnu as Vamana and Narasimha, as well as the roles of Siva and Vishnu.

45.0K
1.1K

Comments

6hqk8

Harivarasanam lyrics

हरिवरासनं विश्वमोहनम् हरिदधीश्वरमाराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनम् हरिहरात्मजं देवमाश्रये ॥ १॥ चरणकीर्तनं भक्तमानसम् भरणलोलुपं नर्तनालसम् । अरुणभासुरं भूतनायकम् हरिहरात्मजं देवमाश्रये ॥ २॥ प्रणयसत्यकं प्राणनायकम् प्रणतकल्पकं सुप्रभाञ्चितम् । प्रणवमन्दिरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ ३॥ तुरगवाहनं सुन्दराननम् वरगदायुधं वेदवर्णितम् । गुरुकृपाकरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ ४॥ त्रिभुवनार्चितं देवतात्मकम् त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदम् हरिहरात्मजं देवमाश्रये ॥ ५॥ भवभयापहं भावुकावकम् भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणम् हरिहरात्मजं देवमाश्रये ॥ ६॥ कलमृदुस्मितं सुन्दराननम् कलभकोमलं गात्रमोहनम् । कलभकेसरीमाजिवाहनम् हरिहरात्मजं देवमाश्रये ॥ ७॥ श्रितजनप्रियं चिन्तितप्रदम् श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनोहरं गीतलालसम् हरिहरात्मजं देवमाश्रये ॥ ८॥

Who is the son of Veda Vyasa?

Shukadeva.

Quiz

Which among these is not a yama as per yoga shastra ?
Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |