Kamala Stotram

सर्ववेदागमज्ञानपारगां परमेश्वरीम्|
दुष्टकष्टप्रदां वन्दे कमलामिष्टसिद्धिदाम्|
निधीनां स्वामिनीं नित्यां विष्णुवक्षःस्थलस्थिताम्|
शिष्टसौख्यप्रदां वन्दे कमलामिष्टदेवताम्|
भक्तिसाध्यां भवाराध्यामक्षयां धनदायिनीम्|
सुराऽसुराऽऽनतां वन्दे कमलां सुन्दराननाम्|
शेषनागे शयानस्य दयितां जगतां पतेः|
क्षीराब्धितनयां वन्दे कमलां श्रीहरिप्रियाम्|
भक्तहृद्व्योममध्यस्थां सिद्धिबुद्द्यृद्धिदायिनीम्|
विष्णुहृन्मन्दिरां वन्दे कमलामिन्दिरां रमाम्|
कमलापञ्चकस्तोत्रराजो नित्यं हि पठ्यताम्|
सुजनैर्विष्णुभक्तैश्च भक्तिज्ञानधनाप्तये|

sarvavedaagamajnyaanapaaragaam parameshvareem|
dusht'akasht'apradaam vande kamalaamisht'asiddhidaam|
nidheenaam svaamineem nityaam vishnuvakshah'sthalasthitaam|
shisht'asaukhyapradaam vande kamalaamisht'adevataam|
bhaktisaadhyaam bhavaaraadhyaamakshayaam dhanadaayineem|
suraa'suraa''nataam vande kamalaam sundaraananaam|
sheshanaage shayaanasya dayitaam jagataam pateh'|
ksheeraabdhitanayaam vande kamalaam shreeharipriyaam|
bhaktahri'dvyomamadhyasthaam siddhibuddyri'ddhidaayineem|
vishnuhri'nmandiraam vande kamalaamindiraam ramaam|
kamalaapanchakastotraraajo nityam hi pat'hyataam|
sujanairvishnubhaktaishcha bhaktijnyaanadhanaaptaye|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

92.0K

Comments

i3dx5

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |