Durga Saptashati - Devi Suktam

15.9K

Comments

bxc58

How can I develop bhakti?

According to Narada-bhakti-sutra.28, to develop bhakti you should, first of all, have knowledge about the greatness of Bhagavan. This can be obtained by listening to and reading about his glory.

Who was the first among the Rishis?

Varuna performed a yaga towards the end of Chakshusha manvantra that caused the seven rishis to be born on earth. Bhrigu was the first to emerge from the homa kunda.

Quiz

Which among these is famous for long life ?

ॐ अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य । वागाम्भृणी -ऋषिः । श्री-आदिशक्तिर्देवता । त्रिष्टुप्-छन्दः। तृतीया जगती । श्रीजगदम्बाप्रीत्यर्थे सप्तशतीजपान्ते जपे विनियोगः । ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्व....

ॐ अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य । वागाम्भृणी -ऋषिः । श्री-आदिशक्तिर्देवता । त्रिष्टुप्-छन्दः। तृतीया जगती । श्रीजगदम्बाप्रीत्यर्थे सप्तशतीजपान्ते जपे विनियोगः ।
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ २॥
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ ३॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं श‍ृणोत्युक्तम् ।
अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ ६॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७॥
अहमेव वात इव प्र वाम्या रभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यै तावती महिना सं बभूव ॥ ८॥

om aham rudrebhirityasht'archasya sooktasya . vaagaambhri'nee-ri'shih' . shree-aadishaktirdevataa . trisht'up-chhandah'. tri'teeyaa jagatee . shreejagadambaapreetyarthe saptashateejapaante jape viniyogah' .
om aham rudrebhirvasubhishcharaamyahamaadityairuta vishvadevaih' .
aham mitraavarunobhaa bibharmyahamindraagnee ahamashvinobhaa .. 1..
aham somamaahanasam bibharmyaham tvasht'aaramuta pooshanam bhagam .
aham dadhaami dravinam havishmate supraavye yajamaanaaya sunvate .. 2..
aham raasht'ree sangamanee vasoonaam chikitushee prathamaa yajnyiyaanaam .
taam maa devaa vyadadhuh' purutraa bhooristhaatraam bhooryaaveshayanteem .. 3..
mayaa so annamatti yo vipashyati yah' praaniti ya eem shri'notyuktam .
amantavo maam ta upakshiyanti shrudhi shruta shraddhivam te vadaami .. 4..
ahameva svayamidam vadaami jusht'am devebhiruta maanushebhih' .
yam kaamaye tam tamugram kri'nomi tam brahmaanam tamri'shim tam sumedhaam .. 5..
aham rudraaya dhanuraa tanomi brahmadvishe sharave hantavaa u .
aham janaaya samadam kri'nomyaham dyaavaapri'thivee aa vivesha .. 6..
aham suve pitaramasya moordhan mama yonirapsvantah' samudre .
tato vi tisht'he bhuvanaanu vishvo taamoom dyaam varshmanopa spri'shaami .. 7..
ahameva vaata iva pra vaamyaa rabhamaanaa bhuvanaani vishvaa .
paro divaa para enaa pri'thivyai taavatee mahinaa sam babhoova .. 8..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |