Durga Saptashati - Pradhanika Rahasya

39.5K

Comments

38ceh

How many holy books are there in Hinduism?

1. Four Veda Samhitas along with Brahmanas, Aranyakas and Upanishads 2. Smritis 3. Itihasas 4. Puranas 5. Darshanas 6. Ancillary texts - Vedangas, Dharma sutras, Nibandha granthas

Katas Raj temple, Pakistan

You may have heard the famous legend called Yaksha Prashna in Mahabharata. A Yaksha tested the knowledge of Yudhishtira in this. The place where this took place is in present day Pakistan. It is called Katas Raj Shiva temple.

Quiz

What is Shailoda ?

अथ प्राधानिकं रहस्यम् । अस्य श्रीसप्तशतीरहस्यत्रयस्य । ब्रह्मविष्णुरुद्रा-ऋषयः । महाकालीमहालक्षीमहासरस्वत्यो देवताः । अनुष्टुप् छन्दः । नवदुर्गामहालक्ष्मीर्बीजम् । श्रीं शक्तिः । सकल-अभीष्टफलसिद्धये सप्तशतीपाठान्त....

अथ प्राधानिकं रहस्यम् ।
अस्य श्रीसप्तशतीरहस्यत्रयस्य । ब्रह्मविष्णुरुद्रा-ऋषयः । महाकालीमहालक्षीमहासरस्वत्यो देवताः । अनुष्टुप् छन्दः । नवदुर्गामहालक्ष्मीर्बीजम् । श्रीं शक्तिः । सकल-अभीष्टफलसिद्धये सप्तशतीपाठान्ते जपे विनियोगः ।
राजोवाच ।
भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ।
एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ।
आराध्यं यन्मया देव्याः स्वरूपं येन वै द्विज ।
विधिना ब्रूहि सकलं यथावत् प्रणतस्य मे ।
ऋषिरुवाच ।
इदं रहस्यं परममनाख्येयं प्रचक्षते ।
भक्तोऽसीति न मे किञ्चित् तवावाच्यं नराऽधिप ।
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ।
मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती ।
नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ।
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा ।
शून्यं तदखिलं लोकं विलोक्य परमेश्वरी ।
बभार रूपमपरं तमसा केवलेन हि ।
सा भिन्नाञ्जनसङ्काशा दंष्ट्राञ्चितवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ।
खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा ।
कबन्धहारं शिरसा बिभ्राणा हि शिरःस्रजम् ।
तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ।
ददामि तव नामानि यानि कर्माणि तानि ते ।
महामाया महाकाली महामारी क्षुधा रुषा ।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ।
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ।
तामित्युक्त्वा महालक्ष्मीः स्वरूपममरं नृप ।
सत्त्वाख्येनाऽतिशुद्धेन गुणेनेन्दुप्रभं दधौ ।
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ।
महाविद्या महावाणी भारती वाक् सरस्वती ।
आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी ।
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ।
युवां जनयतां देव्यौ मिथुने स्वानुरूपतः ।
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ।
हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ।
ब्रह्मन् विधे विरिञ्चेति धातरित्याह तं नरम् ।
श्रीः पद्मे कमले लक्ष्मीमीत्याह माता स्त्रियं च ताम् ।
महाकाली भारती च मिथुने सृजतः सह ।
एतयोरपि रूपाणि नामानि च वदामि ते ।
नीलकण्ठं रक्तबाहुं श्वेताङ्गं चन्द्रशेखरम् ।
जनयामास पुरुषं महाकालीं सितां स्त्रियम् ।
स रुद्रः शङ्करः स्थाणुः कपर्दी च त्रिलोचनः ।
त्रयी विद्या कामधेनुः सा स्त्री भाषा स्वराऽक्षरा ।
सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ।
जनयामास नामानि तयोरपि वदामि ते ।
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।
उमा गौरी सती चण्डी सुन्दरी सुभगा शुभा ।
एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ।
चाक्षुष्मन्तो नु पश्यन्ति नेतरेऽतद्विदो जनाः ।
ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम् ।
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ।
स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत् ।
बिभेद भगवान् रुद्रस्तद् गौर्या सह वीर्यवान् ।
अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ।
महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
पुपोष पालयामास तल्लक्ष्म्या सह केशवः ।
महालक्ष्मीरेवमजा साऽपि सर्वेश्वरेश्वरी ।
निराकारा च साकारा सैव नानाभिधानभृत् ।
नामान्तरैर्निरूप्यैषा नाम्ना नाऽन्येन केनचित् ।
मार्कण्डेयपुराणे प्राधानिकं रहस्यम् ।

atha praadhaanikam rahasyam .
asya shreesaptashateerahasyatrayasya . brahmavishnurudraa-ri'shayah' . mahaakaaleemahaalaksheemahaasarasvatyo devataah' . anusht'up chhandah' . navadurgaamahaalakshmeerbeejam . shreem shaktih' . sakala-abheesht'aphalasiddhaye saptashateepaat'haante jape viniyogah' .
raajovaacha .
bhagavannavataaraa me chand'ikaayaastvayoditaah' .
eteshaam prakri'tim brahman pradhaanam vaktumarhasi .
aaraadhyam yanmayaa devyaah' svaroopam yena vai dvija .
vidhinaa broohi sakalam yathaavat pranatasya me .
ri'shiruvaacha .
idam rahasyam paramamanaakhyeyam prachakshate .
bhakto'seeti na me kinchit tavaavaachyam naraa'dhipa .
sarvasyaadyaa mahaalakshmeestrigunaa parameshvaree .
lakshyaalakshyasvaroopaa saa vyaapya kri'tsnam vyavasthitaa .
maatulingam gadaam khet'am paanapaatram cha bibhratee .
naagam lingam cha yonim cha bibhratee nri'pa moordhani .
taptakaanchanavarnaabhaa taptakaanchanabhooshanaa .
shoonyam tadakhilam svena poorayaamaasa tejasaa .
shoonyam tadakhilam lokam vilokya parameshvaree .
babhaara roopamaparam tamasaa kevalena hi .
saa bhinnaanjanasankaashaa damsht'raanchitavaraananaa .
vishaalalochanaa naaree babhoova tanumadhyamaa .
khad'gapaatrashirah'khet'airalankri'tachaturbhujaa .
kabandhahaaram shirasaa bibhraanaa hi shirah'srajam .
taam provaacha mahaalakshmeestaamaseem pramadottamaam .
dadaami tava naamaani yaani karmaani taani te .
mahaamaayaa mahaakaalee mahaamaaree kshudhaa rushaa .
nidraa tri'shnaa chaikaveeraa kaalaraatrirduratyayaa .
imaani tava naamaani pratipaadyaani karmabhih' .
ebhih' karmaani te jnyaatvaa yo'dheete so'shnute sukham .
taamityuktvaa mahaalakshmeeh' svaroopamamaram nri'pa .
sattvaakhyenaa'tishuddhena gunenenduprabham dadhau .
akshamaalaankushadharaa veenaapustakadhaarinee .
saa babhoova varaa naaree naamaanyasyai cha saa dadau .
mahaavidyaa mahaavaanee bhaaratee vaak sarasvatee .
aaryaa braahmee kaamadhenurvedagarbhaa sureshvaree .
athovaacha mahaalakshmeermahaakaaleem sarasvateem .
yuvaam janayataam devyau mithune svaanuroopatah' .
ityuktvaa te mahaalakshmeeh' sasarja mithunam svayam .
hiranyagarbhau ruchirau streepumsau kamalaasanau .
brahman vidhe virincheti dhaatarityaaha tam naram .
shreeh' padme kamale lakshmeemeetyaaha maataa striyam cha taam .
mahaakaalee bhaaratee cha mithune sri'jatah' saha .
etayorapi roopaani naamaani cha vadaami te .
neelakant'ham raktabaahum shvetaangam chandrashekharam .
janayaamaasa purusham mahaakaaleem sitaam striyam .
sa rudrah' shankarah' sthaanuh' kapardee cha trilochanah' .
trayee vidyaa kaamadhenuh' saa stree bhaashaa svaraa'ksharaa .
sarasvatee striyam gaureem kri'shnam cha purusham nri'pa .
janayaamaasa naamaani tayorapi vadaami te .
vishnuh' kri'shno hri'sheekesho vaasudevo janaardanah' .
umaa gauree satee chand'ee sundaree subhagaa shubhaa .
evam yuvatayah' sadyah' purushatvam prapedire .
chaakshushmanto nu pashyanti netare'tadvido janaah' .
brahmane pradadau patneem mahaalakshmeernri'pa trayeem .
rudraaya gaureem varadaam vaasudevaaya cha shriyam .
svarayaa saha sambhooya virincho'nd'amajeejanat .
bibheda bhagavaan rudrastad gauryaa saha veeryavaan .
and'amadhye pradhaanaadi kaaryajaatamabhoonnri'pa .
mahaabhootaatmakam sarvam jagatsthaavarajangamam .
puposha paalayaamaasa tallakshmyaa saha keshavah' .
mahaalakshmeerevamajaa saa'pi sarveshvareshvaree .
niraakaaraa cha saakaaraa saiva naanaabhidhaanabhri't .
naamaantarairniroopyaishaa naamnaa naa'nyena kenachit .
maarkand'eyapuraane praadhaanikam rahasyam .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |