Diwakara Panchaka Stotram

अतुल्यवीर्यंमुग्रतेजसं सुरं
सुकान्तिमिन्द्रियप्रदं सुकान्तिदम्।
कृपारसैक- पूर्णमादिरूपिणं
दिवाकरं सदा भजे सुभास्वरम्।
इनं महीपतिं च नित्यसंस्तुतं
कलासुवर्णभूषणं रथस्थितम्।
अचिन्त्यमात्मरूपिणं ग्रहाश्रयं
दिवाकरं सदा भजे सुभास्वरम्।
उषोदयं वसुप्रदं सुवर्चसं
विदिक्प्रकाशकं कविं कृपाकरम्।
सुशान्तमूर्तिमूर्ध्वगं जगज्ज्वलं
दिवाकरं सदा भजे सुभास्वरम्।
ऋषिप्रपूजितं वरं वियच्चरं
परं प्रभुं सरोरुहस्य वल्लभम्।
समस्तभूमिपं च तारकापतिं
दिवाकरं सदा भजे सुभास्वरम्।
ग्रहाधिपं गुणान्वितं च निर्जरं
सुखप्रदं शुभाशयं भयापहम्।
हिरण्यगर्भमुत्तमं च भास्करं
दिवाकरं सदा भजे सुभास्वरम्।

atulyaveeryammugratejasam suram
sukaantimindriyapradam sukaantidam.
kri'paarasaika- poornamaadiroopinam
divaakaram sadaa bhaje subhaasvaram.
inam maheepatim cha nityasamstutam
kalaasuvarnabhooshanam rathasthitam.
achintyamaatmaroopinam grahaashrayam
divaakaram sadaa bhaje subhaasvaram.
ushodayam vasupradam suvarchasam
vidikprakaashakam kavim kri'paakaram.
sushaantamoortimoordhvagam jagajjvalam
divaakaram sadaa bhaje subhaasvaram.
ri'shiprapoojitam varam viyachcharam
param prabhum saroruhasya vallabham.
samastabhoomipam cha taarakaapatim
divaakaram sadaa bhaje subhaasvaram.
grahaadhipam gunaanvitam cha nirjaram
sukhapradam shubhaashayam bhayaapaham.
hiranyagarbhamuttamam cha bhaaskaram
divaakaram sadaa bhaje subhaasvaram.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

14.8K

Comments

jii4t

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |