यस्यां हि व्याप्यते रामकथाकीर्त्तनजोध्वनिः।
तस्यै श्रीमदयोध्यायै नित्यं भूयात् सुमङ्गलम्।
श्रीरामजन्मभूमिर्या महावैभवभूषिता।
तस्यै श्रीमदयोध्यायै नित्यं भूयात् सुमङ्गलम्।
या युक्ता ब्रह्मधर्मज्ञैर्भक्तैश्च कर्मवेत्तृभिः।
तस्यै श्रीमदयोध्यायै नित्यं भूयात् सुमङ्गलम्।
या देवमन्दिरैर्दिव्या तोरणध्वजसंयुता।
तस्यै श्रीमदयोध्यायै नित्यं भूयात् सुमङ्गलम्।
साधुभिर्दानिभिर्या च देववृन्दैश्च सेविता।
तस्यै श्रीमदयोध्यायै नित्यं भूयात् सुमङ्गलम्।
सिद्धिदा सौख्यदा या च भक्तिदा मुक्तिदा तथा।
तस्यै श्रीमदयोध्यायै नित्यं भूयात् सुमङ्गलम्।
द्वारपीठेश्वरश्रीमद्योगानन्दार्यनिर्मितम्।
पठतां मङ्गलाय स्यादयोध्यामङ्गलं शुभम्।
एक श्लोकी रामायण
आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटा�....
Click here to know more..हरिप्रिया स्तोत्र
त्रिलोकजननीं देवीं सुरार्चितपदद्वयाम्| मातरं सर्वजन्त�....
Click here to know more..राजा दिलीप की गौ सेवा
जानिए राजा दिलीप को गौ सेवा द्वारा कैसे संतान की प्राप्त�....
Click here to know more..