Saraswati Stuti

या कुन्देन्दुतुषार- हारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्ड- मण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्कर- प्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा।
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्ख- स्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना।
आशासु राशी भवदङ्गवल्लि-
भासेव दासीकृतदुग्धसिन्धुम्।
मन्दस्मितैर्निन्दितशारदेन्दुं
वन्देऽरविन्दासनसुन्दरि त्वाम्।
शारदा शारदाम्बोजवदना वदनाम्बुजे।
सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात्।
सरस्वतीं च तां नौमि वागधिष्ठातृदेवताम्।
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः।
पातु नो निकषग्रावा मतिहेम्नः सरस्वती।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या।
शुद्धां ब्रह्मविचारसार- परमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्।
वीणाधरे विपुलमङ्गलदानशीले
भक्तार्तिनाशिनि विरिञ्चिहरीशवन्द्ये।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति नौमि नित्यम्।
श्वेताब्जपूर्ण- विमलासनसंस्थिते हे
श्वेताम्बरावृत- मनोहरमञ्जुगात्रे।
उद्यन्मनोज्ञ- सितपङ्कजमञ्जुलास्ये
विद्याप्रदायिनि सरस्वति नौमि नित्यम्।
मातस्त्वदीयपद- पङ्कजभक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय।
ते निर्जरत्वमिह यान्ति कलेवरेण
भूवह्निवायुगगना- म्बुविनिर्मितेन।
मोहान्धकारभरिते हृदये मदीये
मातः सदैव कुरु वासमुदारभावे।
स्वीयाखिलावयव- निर्मलसुप्रभाभिः
शीघ्रं विनाशय मनोगतमन्धकारम्।
ब्रह्मा जगत् सृजति पालयतीन्दिरेशः
शम्भुर्विनाशयति देवि तव प्रभावैः।
न स्यात् कृपा यदि तव प्रकटप्रभावे
न स्युः कथञ्चिदपि ते निजकार्यदक्षाः।
लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः।
एताभिः पाहि तनुभिरष्टभिर्मां सरस्वति।
सरस्वति महाभागे विद्ये कमललोचने।
विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते।
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि।

yaa kundendutushaara- haaradhavalaa yaa shubhravastraavri'taa
yaa veenaavaradand'a- mand'itakaraa yaa shvetapadmaasanaa.
yaa brahmaachyutashankara- prabhri'tibhirdevaih' sadaa poojitaa
saa maam paatu sarasvatee bhagavatee nih'sheshajaad'yaapahaa.
dorbhiryuktaa chaturbhih' sphat'ikamanimayeemakshamaalaam dadhaanaa
hastenaikena padmam sitamapi cha shukam pustakam chaaparena.
bhaasaa kundendushankha- sphat'ikamaninibhaa bhaasamaanaa'samaanaa
saa me vaagdevateyam nivasatu vadane sarvadaa suprasannaa.
aashaasu raashee bhavadangavalli-
bhaaseva daaseekri'tadugdhasindhum.
mandasmitairninditashaaradendum
vande'ravindaasanasundari tvaam.
shaaradaa shaaradaambojavadanaa vadanaambuje.
sarvadaa sarvadaa'smaakam sannidhim sannidhim kriyaat.
sarasvateem cha taam naumi vaagadhisht'haatri'devataam.
devatvam pratipadyante yadanugrahato janaah'.
paatu no nikashagraavaa matihemnah' sarasvatee.
praajnyetaraparichchhedam vachasaiva karoti yaa.
shuddhaam brahmavichaarasaara- paramaamaadyaam jagadvyaapineem
veenaapustakadhaarineemabhayadaam jaad'yaandhakaaraapahaam.
haste sphaat'ikamaalikaam vidadhateem padmaasane samsthitaam
vande taam parameshvareem bhagavateem buddhipradaam shaaradaam.
veenaadhare vipulamangaladaanasheele
bhaktaartinaashini virinchihareeshavandye.
keertiprade'khilamanorathade mahaarhe
vidyaapradaayini sarasvati naumi nityam.
shvetaabjapoorna- vimalaasanasamsthite he
shvetaambaraavri'ta- manoharamanjugaatre.
udyanmanojnya- sitapankajamanjulaasye
vidyaapradaayini sarasvati naumi nityam.
maatastvadeeyapada- pankajabhaktiyuktaa
ye tvaam bhajanti nikhilaanaparaanvihaaya.
te nirjaratvamiha yaanti kalevarena
bhoovahnivaayugaganaa- mbuvinirmitena.
mohaandhakaarabharite hri'daye madeeye
maatah' sadaiva kuru vaasamudaarabhaave.
sveeyaakhilaavayava- nirmalasuprabhaabhih'
sheeghram vinaashaya manogatamandhakaaram.
brahmaa jagat sri'jati paalayateendireshah'
shambhurvinaashayati devi tava prabhaavaih'.
na syaat kri'paa yadi tava prakat'aprabhaave
na syuh' kathanchidapi te nijakaaryadakshaah'.
lakshmirmedhaa dharaa pusht'irgauree tri'sht'ih' prabhaa dhri'tih'.
etaabhih' paahi tanubhirasht'abhirmaam sarasvati.
sarasvati mahaabhaage vidye kamalalochane.
vidyaaroope vishaalaakshi vidyaam dehi namo'stu te.
yadaksharapadabhrasht'am maatraaheenam cha yadbhavet.
tatsarvam kshamyataam devi praseeda parameshvari.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...