Sankata Mochana Hanuman Stuti

वीर! त्वमादिथ रविं तमसा त्रिलोकी
व्याप्ता भयं तदिह कोऽपि न हर्त्तुमीशः।
देवैः स्तुतस्तमवमुच्य निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
भ्रातुर्भया- दवसदद्रिवरे कपीशः
शापान्मुने रधुवरं प्रतिवीक्षमाणः।
आनीय तं त्वमकरोः प्रभुमार्त्तिहीनं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
विज्ञापयञ्जनकजा- स्थितिमीशवर्यं
सीताविमार्गण- परस्य कपेर्गणस्य।
प्राणान् ररक्षिथ समुद्रतटस्थितस्य
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
शोकान्वितां जनकजां कृतवानशोकां
मुद्रां समर्प्य रघुनन्दन- नामयुक्ताम्।
हत्वा रिपूनरिपुरं हुतवान् कृशानौ
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
श्रीलक्ष्मणं निहतवान् युधि मेघनादो
द्रोणाचलं त्वमुदपाटय चौषधार्थम्।
आनीय तं विहितवानसुमन्तमाशु
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
युद्धे दशास्यविहिते किल नागपाशै-
र्बद्धां विलोक्य पृतनां मुमुहे खरारिः।
आनीय नागभुजमाशु निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
भ्रात्रान्वितं रघुवरं त्वहिलोकमेत्य
देव्यै प्रदातुमनसं त्वहिरावणं त्वाम्।
सैन्यान्वितं निहतवान- निलात्मजं द्राक्
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
वीर! त्वया हि विहितं सुरसर्वकार्यं
मत्सङ्कटं किमिह यत्त्वयका न हार्यम्।
एतद् विचार्य हर सङ्कटमाशु मे त्वं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

veera! tvamaaditha ravim tamasaa trilokee
vyaaptaa bhayam tadiha ko'pi na harttumeeshah'.
devaih' stutastamavamuchya nivaaritaa bhee-
rjaanaati ko na bhuvi sankat'amochanam tvaam.
bhraaturbhayaa- davasadadrivare kapeeshah'
shaapaanmune radhuvaram prativeekshamaanah'.
aaneeya tam tvamakaroh' prabhumaarttiheenam
rjaanaati ko na bhuvi sankat'amochanam tvaam.
vijnyaapayanjanakajaa- sthitimeeshavaryam
seetaavimaargana- parasya kaperganasya.
praanaan rarakshitha samudratat'asthitasya
rjaanaati ko na bhuvi sankat'amochanam tvaam.
shokaanvitaam janakajaam kri'tavaanashokaam
mudraam samarpya raghunandana- naamayuktaam.
hatvaa ripoonaripuram hutavaan kri'shaanau
rjaanaati ko na bhuvi sankat'amochanam tvaam.
shreelakshmanam nihatavaan yudhi meghanaado
dronaachalam tvamudapaat'aya chaushadhaartham.
aaneeya tam vihitavaanasumantamaashu
rjaanaati ko na bhuvi sankat'amochanam tvaam.
yuddhe dashaasyavihite kila naagapaashai-
rbaddhaam vilokya pri'tanaam mumuhe kharaarih'.
aaneeya naagabhujamaashu nivaaritaa bhee-
rjaanaati ko na bhuvi sankat'amochanam tvaam.
bhraatraanvitam raghuvaram tvahilokametya
devyai pradaatumanasam tvahiraavanam tvaam.
sainyaanvitam nihatavaana- nilaatmajam draak
rjaanaati ko na bhuvi sankat'amochanam tvaam.
veera! tvayaa hi vihitam surasarvakaaryam
matsankat'am kimiha yattvayakaa na haaryam.
etad vichaarya hara sankat'amaashu me tvam
rjaanaati ko na bhuvi sankat'amochanam tvaam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

23.8K

Comments

n67pw

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |