Lakshmi Narasimha Karavalamba Stotram

श्रीमत्पयोनिधिनिकेतनचक्रपाणे
भोगीन्द्रभोगमणिराजितपुण्यमूर्ते।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-
सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त।
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
संसारदावगहनाकरभीकरोरु-
ज्वालावलीभिरतिदग्धतनूरुहस्य।
त्वत्पादपद्मसरसीरुहमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य।
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
संसारकूपमतिघोरमगाधमूलं
सम्प्राप्य दुःखशतसर्पसमाकुलस्य।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
संसारभीकरकरीन्द्रकराभिघात-
निष्पीड्यमानवपुषः सकलार्तिनाश।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
संसारसर्पविषदिग्धमहोग्रतीव्र-
दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः।
नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
संसारवृक्षमघबीजमनन्तकर्म-
शाखायुतं करणपत्रमनङ्गपुष्पम्।
आरुह्य दुःखफलितं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
संसारसागरविशालकरालकाल-
नक्रग्रहग्रसितनिग्रहविग्रहस्य।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
संसारसागरनिमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम्।
प्रह्लादखेदपरिहारपरावतार
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
बद्ध्वा गले यमभटा बहु तर्जयन्तः
कर्षन्ति यत्र भवपाशशतैर्युतं माम्।
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
लक्ष्मीपते कमलनाभ सुरेश विष्णो
यज्ञेश यज्ञ मधुसूदन विश्वरूप।
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
एकेन चक्रमपरेण करेण शङ्ख-
मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन्।
वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
अन्धस्य मे हृतविवेकमहाधनस्य
चोरैर्महाबलिभिरिन्द्रियनामधेयैः।
मोहान्धकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
प्रह्लादनारदपराशरपुण्डरीक-
व्यासादिभागवतपुङ्गवहृन्निवास।
भक्तानुरक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलम्बम्।
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शङ्करेण।
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-
स्ते यान्ति तत्पदसरोजमखण्डरूपम्।

 

shreematpayonidhi-
niketanachakrapaane
bhogeendrabhogamani-
raajitapunyamoorte.
yogeesha shaashvata sharanya bhavaabdhipota
lakshmeenri'simha mama dehi karaavalambam.
brahmendrarudramarud-
arkakireet'akot'i-
sanghat't'itaanghrikamala-
amalakaantikaanta.
lakshmeelasatkucha-
saroruharaajahamsa
lakshmeenri'simha mama dehi karaavalambam.
samsaaradaavagahanaakara-
bheekaroru-
jvaalaavaleebhiratidagdha-
tanooruhasya.
tvatpaadapadma-
saraseeruhamaagatasya
lakshmeenri'simha mama dehi karaavalambam.
samsaarajaalapatitasya jagannivaasa
sarvendriyaarthabad'ishaagra-
jhashopamasya.
protkampitaprachura-
taalukamastakasya
lakshmeenri'simha mama dehi karaavalambam.
samsaarakoopamatighora-
magaadhamoolam
sampraapya duh'khashatasarpasamaakulasya.
deenasya deva kri'payaa padamaagatasya
lakshmeenri'simha mama dehi karaavalambam.
samsaarabheekara-
kareendrakaraabhighaata-
nishpeed'yamaanavapushah' sakalaartinaasha.
praanaprayaana-
bhavabheetisamaakulasya
lakshmeenri'simha mama dehi karaavalambam.
samsaarasarpavisha-
digdhamahograteevra-
damsht'raagrakot'i-
paridasht'avinasht'amoorteh'.
naagaarivaahana sudhaabdhinivaasa shaure
lakshmeenri'simha mama dehi karaavalambam.
samsaaravri'kshamagha-
beejamanantakarma-
shaakhaayutam karanapatramanangapushpam.
aaruhya duh'khaphalitam chakitam dayaalo
lakshmeenri'simha mama dehi karaavalambam.
samsaarasaagaravishaalakaraalakaala-
nakragrahagrasitanigrahavigrahasya.
vyagrasya raaganichayorminipeed'itasya
lakshmeenri'simha mama dehi karaavalambam.
samsaarasaagaranimajjana-
muhyamaanam
deenam vilokaya vibho karunaanidhe maam.
prahlaadakhedaparihaaraparaavataara
lakshmeenri'simha mama dehi karaavalambam.
samsaaraghoragahane charato muraare
maarograbheekara-
mri'gaprachuraarditasya.
aartasya matsaranidaaghasuduh'khitasya
lakshmeenri'simha mama dehi karaavalambam.
baddhvaa gale yamabhat'aa bahu tarjayantah'
karshanti yatra bhavapaashashatairyutam maam.
ekaakinam paravasham chakitam dayaalo
lakshmeenri'simha mama dehi karaavalambam.
lakshmeepate kamalanaabha suresha vishno
yajnyesha yajnya madhusoodana vishvaroopa.
brahmanya keshava janaardana vaasudeva
lakshmeenri'simha mama dehi karaavalambam.
ekena chakramaparena karena shankha-
manyena sindhutanayaamavalambya tisht'han.
vaametarena varadaabhayapadmachihnam
lakshmeenri'simha mama dehi karaavalambam.
andhasya me hri'tavivekamahaadhanasya
chorairmahaabalibhirindriya-
naamadheyaih'.
mohaandhakaarakuhare vinipaatitasya
lakshmeenri'simha mama dehi karaavalambam.
prahlaadanaarada-
paraasharapund'areeka-
vyaasaadibhaagavata-
pungavahri'nnivaasa.
bhaktaanuraktaparipaalanapaarijaata
lakshmeenri'simha mama dehi karaavalambam.
lakshmeenri'simha-
charanaabjamadhuvratena
stotram kri'tam shubhakaram bhuvi shankarena.
ye tatpat'hanti manujaa haribhaktiyuktaa-
ste yaanti tatpadasarojamakhand'aroopam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

29.5K

Comments

sexh2

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |