Durga Saptashati - Chapter 13

69.9K
1.0K

Comments

8pbca

How many chapters are there in Yoga Vasishta?

1. Vairagya prakarana. 2. Mumukshu vyavahara prakarana. 3. Utpatti prakarana. 4. Sthiti prakarana 5. Upashama prakarana. 6. Nirvana prakarana.

Which temple is known as Ashtabhujakara?

Ashtabhuja Perumal temple, Kanchipuram is known as Ashtabhujakara.

Quiz

He came all the way to fight Sri Rama but finally blessed him and went away. Who was that?

ॐ ऋषिरुवाच । एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । एवं प्रभावा सा देवी ययेदं धार्यते जगत् । विद्या तथैव क्रियते भगवद्विष्णुमायया । तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः । मोह्यन्ते मोहिताश्चैव मोहमेष्यन्....

ॐ ऋषिरुवाच ।
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवं प्रभावा सा देवी ययेदं धार्यते जगत् ।
विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ।
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ।
तामुपैहि महाराज शरणं परमेश्वरीम् ।
आराधिता सैव नृणां भोगस्वर्गाऽपवर्गदा ।
मार्कण्डेय उवाच ।
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ।
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ।
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ।
जगाम सद्यस्तपसे स च वैश्यो महामुने ।
सन्दर्शनार्थमम्बाया नदीपुलिनमास्थितः ।
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ।
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् ।
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ।
निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ।
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ।
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ।
देव्युवाच ।

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन ।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते ।
मार्कण्डेय उवाच ।
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि ।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ।
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ।
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ।
देव्युवाच ।
स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ।
हत्वा रिपूनस्खलितं तव तत्र भविष्यति ।
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः ।
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति ।
वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः ।
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ।
मार्कण्डेय उवाच ।
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ।
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ।
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ।
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ।
क्लीं ॐ ।
श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशः ।

om ri'shiruvaacha .
etatte kathitam bhoopa deveemaahaatmyamuttamam .
evam prabhaavaa saa devee yayedam dhaaryate jagat .
vidyaa tathaiva kriyate bhagavadvishnumaayayaa .
tayaa tvamesha vaishyashcha tathaivaanye vivekinah' .
mohyante mohitaashchaiva mohameshyanti chaapare .
taamupaihi mahaaraaja sharanam parameshvareem .
aaraadhitaa saiva nri'naam bhogasvargaa'pavargadaa .
maarkand'eya uvaacha .
iti tasya vachah' shrutvaa surathah' sa naraadhipah' .
pranipatya mahaabhaagam tamri'shim samshitavratam .
nirvinno'timamatvena raajyaapaharanena cha .
jagaama sadyastapase sa cha vaishyo mahaamune .
sandarshanaarthamambaayaa nadeepulinamaasthitah' .
sa cha vaishyastapastepe deveesooktam param japan .
tau tasmin puline devyaah' kri'tvaa moortim maheemayeem .
arhanaam chakratustasyaah' pushpadhoopaagnitarpanaih' .
niraahaarau yataatmaanau tanmanaskau samaahitau .
dadatustau balim chaiva nijagaatraasri'gukshitam .
evam samaaraadhayatostribhirvarshairyataatmanoh' .
paritusht'aa jagaddhaatree pratyaksham praaha chand'ikaa .
devyuvaacha .

yatpraarthyate tvayaa bhoopa tvayaa cha kulanandana .
mattastatpraapyataam sarvam paritusht'aa dadaamite .
maarkand'eya uvaacha .
tato vavre nri'po raajyamavibhramshyanyajanmani .
atraiva cha nijam raajyam hatashatrubalam balaat .
so'pi vaishyastato jnyaanam vavre nirvinnamaanasah' .
mametyahamiti praajnyah' sangavichyutikaarakam .
devyuvaacha .
svalpairahobhirnri'pate svam raajyam praapsyate bhavaan .
hatvaa ripoonaskhalitam tava tatra bhavishyati .
mri'tashcha bhooyah' sampraapya janma devaadvivasvatah' .
saavarniko manurnaama bhavaanbhuvi bhavishyati .
vaishyavarya tvayaa yashcha varo'smatto'bhivaanchhitah' .
tam prayachchhaami samsiddhyai tava jnyaanam bhavishyati .
maarkand'eya uvaacha .
iti dattvaa tayordevee yathaabhilashitam varam .
babhoovaantarhitaa sadyo bhaktyaa taabhyaamabhisht'utaa .
evam devyaa varam labdhvaa surathah' kshatriyarshabhah' .
sooryaajjanma samaasaadya saavarnirbhavitaa manuh' .
iti dattvaa tayordevee yathaabhilashitam varam .
babhoovaantarhitaa sadyo bhaktyaa taabhyaamabhisht'utaa .
evam devyaa varam labdhvaa surathah' kshatriyarshabhah' .
sooryaajjanma samaasaadya saavarnirbhavitaa manuh' .
kleem om .
shreemaarkand'eyapuraane saavarnike manvantare deveemaahaatmye
surathavaishyayorvarapradaanam naama trayodashah' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |